आणक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आणकः
आणकौ
आणकाः
संबोधन
आणक
आणकौ
आणकाः
द्वितीया
आणकम्
आणकौ
आणकान्
तृतीया
आणकेन
आणकाभ्याम्
आणकैः
चतुर्थी
आणकाय
आणकाभ्याम्
आणकेभ्यः
पंचमी
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
षष्ठी
आणकस्य
आणकयोः
आणकानाम्
सप्तमी
आणके
आणकयोः
आणकेषु
 
एक
द्वि
अनेक
प्रथमा
आणकः
आणकौ
आणकाः
सम्बोधन
आणक
आणकौ
आणकाः
द्वितीया
आणकम्
आणकौ
आणकान्
तृतीया
आणकेन
आणकाभ्याम्
आणकैः
चतुर्थी
आणकाय
आणकाभ्याम्
आणकेभ्यः
पञ्चमी
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
षष्ठी
आणकस्य
आणकयोः
आणकानाम्
सप्तमी
आणके
आणकयोः
आणकेषु


इतर