आञ्छितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
ಸಂಬೋಧನ
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
ದ್ವಿತೀಯಾ
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
ತೃತೀಯಾ
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
ಚತುರ್ಥೀ
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ಪಂಚಮೀ
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ಷಷ್ಠೀ
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
ಸಪ್ತಮೀ
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
ಸಂಬೋಧನ
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
ದ್ವಿತೀಯಾ
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
ತೃತೀಯಾ
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
ಚತುರ್ಥೀ
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ಪಂಚಮೀ
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ಷಷ್ಠೀ
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
ಸಪ್ತಮೀ
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


ಇತರರು