आञ्छित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आञ्छितः
आञ्छितौ
आञ्छिताः
ಸಂಬೋಧನ
आञ्छित
आञ्छितौ
आञ्छिताः
ದ್ವಿತೀಯಾ
आञ्छितम्
आञ्छितौ
आञ्छितान्
ತೃತೀಯಾ
आञ्छितेन
आञ्छिताभ्याम्
आञ्छितैः
ಚತುರ್ಥೀ
आञ्छिताय
आञ्छिताभ्याम्
आञ्छितेभ्यः
ಪಂಚಮೀ
आञ्छितात् / आञ्छिताद्
आञ्छिताभ्याम्
आञ्छितेभ्यः
ಷಷ್ಠೀ
आञ्छितस्य
आञ्छितयोः
आञ्छितानाम्
ಸಪ್ತಮೀ
आञ्छिते
आञ्छितयोः
आञ्छितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आञ्छितः
आञ्छितौ
आञ्छिताः
ಸಂಬೋಧನ
आञ्छित
आञ्छितौ
आञ्छिताः
ದ್ವಿತೀಯಾ
आञ्छितम्
आञ्छितौ
आञ्छितान्
ತೃತೀಯಾ
आञ्छितेन
आञ्छिताभ्याम्
आञ्छितैः
ಚತುರ್ಥೀ
आञ्छिताय
आञ्छिताभ्याम्
आञ्छितेभ्यः
ಪಂಚಮೀ
आञ्छितात् / आञ्छिताद्
आञ्छिताभ्याम्
आञ्छितेभ्यः
ಷಷ್ಠೀ
आञ्छितस्य
आञ्छितयोः
आञ्छितानाम्
ಸಪ್ತಮೀ
आञ्छिते
आञ्छितयोः
आञ्छितेषु


ಇತರರು