आञ्छनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
ಸಂಬೋಧನ
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
ದ್ವಿತೀಯಾ
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
ತೃತೀಯಾ
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
ಚತುರ್ಥೀ
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ಪಂಚಮೀ
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ಷಷ್ಠೀ
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
ಸಪ್ತಮೀ
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
ಸಂಬೋಧನ
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
ದ್ವಿತೀಯಾ
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
ತೃತೀಯಾ
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
ಚತುರ್ಥೀ
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ಪಂಚಮೀ
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ಷಷ್ಠೀ
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
ಸಪ್ತಮೀ
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु


ಇತರರು