आञ्छक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आञ्छकः
आञ्छकौ
आञ्छकाः
संबोधन
आञ्छक
आञ्छकौ
आञ्छकाः
द्वितीया
आञ्छकम्
आञ्छकौ
आञ्छकान्
तृतीया
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
चतुर्थी
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
पंचमी
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
षष्ठी
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
सप्तमी
आञ्छके
आञ्छकयोः
आञ्छकेषु
 
एक
द्वि
अनेक
प्रथमा
आञ्छकः
आञ्छकौ
आञ्छकाः
सम्बोधन
आञ्छक
आञ्छकौ
आञ्छकाः
द्वितीया
आञ्छकम्
आञ्छकौ
आञ्छकान्
तृतीया
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
चतुर्थी
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
पञ्चमी
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
षष्ठी
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
सप्तमी
आञ्छके
आञ्छकयोः
आञ्छकेषु


इतर