आजवस्तेय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आजवस्तेयः
आजवस्तेयौ
आजवस्तेयाः
संबोधन
आजवस्तेय
आजवस्तेयौ
आजवस्तेयाः
द्वितीया
आजवस्तेयम्
आजवस्तेयौ
आजवस्तेयान्
तृतीया
आजवस्तेयेन
आजवस्तेयाभ्याम्
आजवस्तेयैः
चतुर्थी
आजवस्तेयाय
आजवस्तेयाभ्याम्
आजवस्तेयेभ्यः
पंचमी
आजवस्तेयात् / आजवस्तेयाद्
आजवस्तेयाभ्याम्
आजवस्तेयेभ्यः
षष्ठी
आजवस्तेयस्य
आजवस्तेययोः
आजवस्तेयानाम्
सप्तमी
आजवस्तेये
आजवस्तेययोः
आजवस्तेयेषु
 
एक
द्वि
अनेक
प्रथमा
आजवस्तेयः
आजवस्तेयौ
आजवस्तेयाः
सम्बोधन
आजवस्तेय
आजवस्तेयौ
आजवस्तेयाः
द्वितीया
आजवस्तेयम्
आजवस्तेयौ
आजवस्तेयान्
तृतीया
आजवस्तेयेन
आजवस्तेयाभ्याम्
आजवस्तेयैः
चतुर्थी
आजवस्तेयाय
आजवस्तेयाभ्याम्
आजवस्तेयेभ्यः
पञ्चमी
आजवस्तेयात् / आजवस्तेयाद्
आजवस्तेयाभ्याम्
आजवस्तेयेभ्यः
षष्ठी
आजवस्तेयस्य
आजवस्तेययोः
आजवस्तेयानाम्
सप्तमी
आजवस्तेये
आजवस्तेययोः
आजवस्तेयेषु