आजकरोण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आजकरोणः
आजकरोणौ
आजकरोणाः
ಸಂಬೋಧನ
आजकरोण
आजकरोणौ
आजकरोणाः
ದ್ವಿತೀಯಾ
आजकरोणम्
आजकरोणौ
आजकरोणान्
ತೃತೀಯಾ
आजकरोणेन
आजकरोणाभ्याम्
आजकरोणैः
ಚತುರ್ಥೀ
आजकरोणाय
आजकरोणाभ्याम्
आजकरोणेभ्यः
ಪಂಚಮೀ
आजकरोणात् / आजकरोणाद्
आजकरोणाभ्याम्
आजकरोणेभ्यः
ಷಷ್ಠೀ
आजकरोणस्य
आजकरोणयोः
आजकरोणानाम्
ಸಪ್ತಮೀ
आजकरोणे
आजकरोणयोः
आजकरोणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आजकरोणः
आजकरोणौ
आजकरोणाः
ಸಂಬೋಧನ
आजकरोण
आजकरोणौ
आजकरोणाः
ದ್ವಿತೀಯಾ
आजकरोणम्
आजकरोणौ
आजकरोणान्
ತೃತೀಯಾ
आजकरोणेन
आजकरोणाभ्याम्
आजकरोणैः
ಚತುರ್ಥೀ
आजकरोणाय
आजकरोणाभ्याम्
आजकरोणेभ्यः
ಪಂಚಮೀ
आजकरोणात् / आजकरोणाद्
आजकरोणाभ्याम्
आजकरोणेभ्यः
ಷಷ್ಠೀ
आजकरोणस्य
आजकरोणयोः
आजकरोणानाम्
ಸಪ್ತಮೀ
आजकरोणे
आजकरोणयोः
आजकरोणेषु


ಇತರರು