आज ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आजम्
आजे
आजानि
ಸಂಬೋಧನ
आज
आजे
आजानि
ದ್ವಿತೀಯಾ
आजम्
आजे
आजानि
ತೃತೀಯಾ
आजेन
आजाभ्याम्
आजैः
ಚತುರ್ಥೀ
आजाय
आजाभ्याम्
आजेभ्यः
ಪಂಚಮೀ
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
ಷಷ್ಠೀ
आजस्य
आजयोः
आजानाम्
ಸಪ್ತಮೀ
आजे
आजयोः
आजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आजम्
आजे
आजानि
ಸಂಬೋಧನ
आज
आजे
आजानि
ದ್ವಿತೀಯಾ
आजम्
आजे
आजानि
ತೃತೀಯಾ
आजेन
आजाभ्याम्
आजैः
ಚತುರ್ಥೀ
आजाय
आजाभ्याम्
आजेभ्यः
ಪಂಚಮೀ
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
ಷಷ್ಠೀ
आजस्य
आजयोः
आजानाम्
ಸಪ್ತಮೀ
आजे
आजयोः
आजेषु


ಇತರರು