आचार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आचारः
आचारौ
आचाराः
ಸಂಬೋಧನ
आचार
आचारौ
आचाराः
ದ್ವಿತೀಯಾ
आचारम्
आचारौ
आचारान्
ತೃತೀಯಾ
आचारेण
आचाराभ्याम्
आचारैः
ಚತುರ್ಥೀ
आचाराय
आचाराभ्याम्
आचारेभ्यः
ಪಂಚಮೀ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ಷಷ್ಠೀ
आचारस्य
आचारयोः
आचाराणाम्
ಸಪ್ತಮೀ
आचारे
आचारयोः
आचारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आचारः
आचारौ
आचाराः
ಸಂಬೋಧನ
आचार
आचारौ
आचाराः
ದ್ವಿತೀಯಾ
आचारम्
आचारौ
आचारान्
ತೃತೀಯಾ
आचारेण
आचाराभ्याम्
आचारैः
ಚತುರ್ಥೀ
आचाराय
आचाराभ्याम्
आचारेभ्यः
ಪಂಚಮೀ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ಷಷ್ಠೀ
आचारस्य
आचारयोः
आचाराणाम्
ಸಪ್ತಮೀ
आचारे
आचारयोः
आचारेषु