आचार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आचारः
आचारौ
आचाराः
ସମ୍ବୋଧନ
आचार
आचारौ
आचाराः
ଦ୍ୱିତୀୟା
आचारम्
आचारौ
आचारान्
ତୃତୀୟା
आचारेण
आचाराभ्याम्
आचारैः
ଚତୁର୍ଥୀ
आचाराय
आचाराभ्याम्
आचारेभ्यः
ପଞ୍ଚମୀ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ଷଷ୍ଠୀ
आचारस्य
आचारयोः
आचाराणाम्
ସପ୍ତମୀ
आचारे
आचारयोः
आचारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आचारः
आचारौ
आचाराः
ସମ୍ବୋଧନ
आचार
आचारौ
आचाराः
ଦ୍ୱିତୀୟା
आचारम्
आचारौ
आचारान्
ତୃତୀୟା
आचारेण
आचाराभ्याम्
आचारैः
ଚତୁର୍ଥୀ
आचाराय
आचाराभ्याम्
आचारेभ्यः
ପଞ୍ଚମୀ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ଷଷ୍ଠୀ
आचारस्य
आचारयोः
आचाराणाम्
ସପ୍ତମୀ
आचारे
आचारयोः
आचारेषु