आचार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आचारः
आचारौ
आचाराः
संबोधन
आचार
आचारौ
आचाराः
द्वितीया
आचारम्
आचारौ
आचारान्
तृतीया
आचारेण
आचाराभ्याम्
आचारैः
चतुर्थी
आचाराय
आचाराभ्याम्
आचारेभ्यः
पंचमी
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
षष्ठी
आचारस्य
आचारयोः
आचाराणाम्
सप्तमी
आचारे
आचारयोः
आचारेषु
 
एक
द्वि
अनेक
प्रथमा
आचारः
आचारौ
आचाराः
सम्बोधन
आचार
आचारौ
आचाराः
द्वितीया
आचारम्
आचारौ
आचारान्
तृतीया
आचारेण
आचाराभ्याम्
आचारैः
चतुर्थी
आचाराय
आचाराभ्याम्
आचारेभ्यः
पञ्चमी
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
षष्ठी
आचारस्य
आचारयोः
आचाराणाम्
सप्तमी
आचारे
आचारयोः
आचारेषु