आङ्ग्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
ಸಂಬೋಧನ
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ದ್ವಿತೀಯಾ
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
ತೃತೀಯಾ
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ಚತುರ್ಥೀ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ಪಂಚಮೀ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ಷಷ್ಠೀ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
ಸಪ್ತಮೀ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
ಸಂಬೋಧನ
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ದ್ವಿತೀಯಾ
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
ತೃತೀಯಾ
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ಚತುರ್ಥೀ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ಪಂಚಮೀ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ಷಷ್ಠೀ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
ಸಪ್ತಮೀ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु