आङ्ग्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
ସମ୍ବୋଧନ
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ଦ୍ୱିତୀୟା
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
ତୃତୀୟା
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ଚତୁର୍ଥୀ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ପଞ୍ଚମୀ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ଷଷ୍ଠୀ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
ସପ୍ତମୀ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
ସମ୍ବୋଧନ
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ଦ୍ୱିତୀୟା
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
ତୃତୀୟା
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ଚତୁର୍ଥୀ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ପଞ୍ଚମୀ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ଷଷ୍ଠୀ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
ସପ୍ତମୀ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु