आङ्गविद्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
ಸಂಬೋಧನ
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ದ್ವಿತೀಯಾ
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
ತೃತೀಯಾ
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ಚತುರ್ಥೀ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ಪಂಚಮೀ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ಷಷ್ಠೀ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
ಸಪ್ತಮೀ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
ಸಂಬೋಧನ
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ದ್ವಿತೀಯಾ
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
ತೃತೀಯಾ
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ಚತುರ್ಥೀ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ಪಂಚಮೀ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ಷಷ್ಠೀ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
ಸಪ್ತಮೀ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु


ಇತರರು