आङ्गविद्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
ସମ୍ବୋଧନ
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ଦ୍ୱିତୀୟା
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
ତୃତୀୟା
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ଚତୁର୍ଥୀ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ପଞ୍ଚମୀ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ଷଷ୍ଠୀ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
ସପ୍ତମୀ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
ସମ୍ବୋଧନ
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ଦ୍ୱିତୀୟା
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
ତୃତୀୟା
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ଚତୁର୍ଥୀ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ପଞ୍ଚମୀ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ଷଷ୍ଠୀ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
ସପ୍ତମୀ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु


ଅନ୍ୟ