आग्निपद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आग्निपदः
आग्निपदौ
आग्निपदाः
ಸಂಬೋಧನ
आग्निपद
आग्निपदौ
आग्निपदाः
ದ್ವಿತೀಯಾ
आग्निपदम्
आग्निपदौ
आग्निपदान्
ತೃತೀಯಾ
आग्निपदेन
आग्निपदाभ्याम्
आग्निपदैः
ಚತುರ್ಥೀ
आग्निपदाय
आग्निपदाभ्याम्
आग्निपदेभ्यः
ಪಂಚಮೀ
आग्निपदात् / आग्निपदाद्
आग्निपदाभ्याम्
आग्निपदेभ्यः
ಷಷ್ಠೀ
आग्निपदस्य
आग्निपदयोः
आग्निपदानाम्
ಸಪ್ತಮೀ
आग्निपदे
आग्निपदयोः
आग्निपदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आग्निपदः
आग्निपदौ
आग्निपदाः
ಸಂಬೋಧನ
आग्निपद
आग्निपदौ
आग्निपदाः
ದ್ವಿತೀಯಾ
आग्निपदम्
आग्निपदौ
आग्निपदान्
ತೃತೀಯಾ
आग्निपदेन
आग्निपदाभ्याम्
आग्निपदैः
ಚತುರ್ಥೀ
आग्निपदाय
आग्निपदाभ्याम्
आग्निपदेभ्यः
ಪಂಚಮೀ
आग्निपदात् / आग्निपदाद्
आग्निपदाभ्याम्
आग्निपदेभ्यः
ಷಷ್ಠೀ
आग्निपदस्य
आग्निपदयोः
आग्निपदानाम्
ಸಪ್ತಮೀ
आग्निपदे
आग्निपदयोः
आग्निपदेषु


ಇತರರು