आग्निपद विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आग्निपदः
आग्निपदौ
आग्निपदाः
संबोधन
आग्निपद
आग्निपदौ
आग्निपदाः
द्वितीया
आग्निपदम्
आग्निपदौ
आग्निपदान्
तृतीया
आग्निपदेन
आग्निपदाभ्याम्
आग्निपदैः
चतुर्थी
आग्निपदाय
आग्निपदाभ्याम्
आग्निपदेभ्यः
पंचमी
आग्निपदात् / आग्निपदाद्
आग्निपदाभ्याम्
आग्निपदेभ्यः
षष्ठी
आग्निपदस्य
आग्निपदयोः
आग्निपदानाम्
सप्तमी
आग्निपदे
आग्निपदयोः
आग्निपदेषु
 
एक
द्वि
अनेक
प्रथमा
आग्निपदः
आग्निपदौ
आग्निपदाः
सम्बोधन
आग्निपद
आग्निपदौ
आग्निपदाः
द्वितीया
आग्निपदम्
आग्निपदौ
आग्निपदान्
तृतीया
आग्निपदेन
आग्निपदाभ्याम्
आग्निपदैः
चतुर्थी
आग्निपदाय
आग्निपदाभ्याम्
आग्निपदेभ्यः
पञ्चमी
आग्निपदात् / आग्निपदाद्
आग्निपदाभ्याम्
आग्निपदेभ्यः
षष्ठी
आग्निपदस्य
आग्निपदयोः
आग्निपदानाम्
सप्तमी
आग्निपदे
आग्निपदयोः
आग्निपदेषु


इतर