आगस्त्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आगस्त्यः
आगस्त्यौ
आगस्त्याः
संबोधन
आगस्त्य
आगस्त्यौ
आगस्त्याः
द्वितीया
आगस्त्यम्
आगस्त्यौ
आगस्त्यान्
तृतीया
आगस्त्येन
आगस्त्याभ्याम्
आगस्त्यैः
चतुर्थी
आगस्त्याय
आगस्त्याभ्याम्
आगस्त्येभ्यः
पंचमी
आगस्त्यात् / आगस्त्याद्
आगस्त्याभ्याम्
आगस्त्येभ्यः
षष्ठी
आगस्त्यस्य
आगस्त्ययोः
आगस्त्यानाम्
सप्तमी
आगस्त्ये
आगस्त्ययोः
आगस्त्येषु
 
एक
द्वि
अनेक
प्रथमा
आगस्त्यः
आगस्त्यौ
आगस्त्याः
सम्बोधन
आगस्त्य
आगस्त्यौ
आगस्त्याः
द्वितीया
आगस्त्यम्
आगस्त्यौ
आगस्त्यान्
तृतीया
आगस्त्येन
आगस्त्याभ्याम्
आगस्त्यैः
चतुर्थी
आगस्त्याय
आगस्त्याभ्याम्
आगस्त्येभ्यः
पञ्चमी
आगस्त्यात् / आगस्त्याद्
आगस्त्याभ्याम्
आगस्त्येभ्यः
षष्ठी
आगस्त्यस्य
आगस्त्ययोः
आगस्त्यानाम्
सप्तमी
आगस्त्ये
आगस्त्ययोः
आगस्त्येषु