आख्यान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आख्यानम्
आख्याने
आख्यानानि
ಸಂಬೋಧನ
आख्यान
आख्याने
आख्यानानि
ದ್ವಿತೀಯಾ
आख्यानम्
आख्याने
आख्यानानि
ತೃತೀಯಾ
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ಚತುರ್ಥೀ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
ಪಂಚಮೀ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ಷಷ್ಠೀ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
ಸಪ್ತಮೀ
आख्याने
आख्यानयोः
आख्यानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आख्यानम्
आख्याने
आख्यानानि
ಸಂಬೋಧನ
आख्यान
आख्याने
आख्यानानि
ದ್ವಿತೀಯಾ
आख्यानम्
आख्याने
आख्यानानि
ತೃತೀಯಾ
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ಚತುರ್ಥೀ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
ಪಂಚಮೀ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ಷಷ್ಠೀ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
ಸಪ್ತಮೀ
आख्याने
आख्यानयोः
आख्यानेषु