आख्यान ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आख्यानम्
आख्याने
आख्यानानि
ସମ୍ବୋଧନ
आख्यान
आख्याने
आख्यानानि
ଦ୍ୱିତୀୟା
आख्यानम्
आख्याने
आख्यानानि
ତୃତୀୟା
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ଚତୁର୍ଥୀ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
ପଞ୍ଚମୀ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ଷଷ୍ଠୀ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
ସପ୍ତମୀ
आख्याने
आख्यानयोः
आख्यानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आख्यानम्
आख्याने
आख्यानानि
ସମ୍ବୋଧନ
आख्यान
आख्याने
आख्यानानि
ଦ୍ୱିତୀୟା
आख्यानम्
आख्याने
आख्यानानि
ତୃତୀୟା
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ଚତୁର୍ଥୀ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
ପଞ୍ଚମୀ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ଷଷ୍ଠୀ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
ସପ୍ତମୀ
आख्याने
आख्यानयोः
आख्यानेषु