आख्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आख्या
आख्ये
आख्याः
ಸಂಬೋಧನ
आख्ये
आख्ये
आख्याः
ದ್ವಿತೀಯಾ
आख्याम्
आख्ये
आख्याः
ತೃತೀಯಾ
आख्यया
आख्याभ्याम्
आख्याभिः
ಚತುರ್ಥೀ
आख्यायै
आख्याभ्याम्
आख्याभ्यः
ಪಂಚಮೀ
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
ಷಷ್ಠೀ
आख्यायाः
आख्ययोः
आख्यानाम्
ಸಪ್ತಮೀ
आख्यायाम्
आख्ययोः
आख्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आख्या
आख्ये
आख्याः
ಸಂಬೋಧನ
आख्ये
आख्ये
आख्याः
ದ್ವಿತೀಯಾ
आख्याम्
आख्ये
आख्याः
ತೃತೀಯಾ
आख्यया
आख्याभ्याम्
आख्याभिः
ಚತುರ್ಥೀ
आख्यायै
आख्याभ्याम्
आख्याभ्यः
ಪಂಚಮೀ
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
ಷಷ್ಠೀ
आख्यायाः
आख्ययोः
आख्यानाम्
ಸಪ್ತಮೀ
आख्यायाम्
आख्ययोः
आख्यासु