आखुरथ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आखुरथः
आखुरथौ
आखुरथाः
ಸಂಬೋಧನ
आखुरथ
आखुरथौ
आखुरथाः
ದ್ವಿತೀಯಾ
आखुरथम्
आखुरथौ
आखुरथान्
ತೃತೀಯಾ
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
ಚತುರ್ಥೀ
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
ಪಂಚಮೀ
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
ಷಷ್ಠೀ
आखुरथस्य
आखुरथयोः
आखुरथानाम्
ಸಪ್ತಮೀ
आखुरथे
आखुरथयोः
आखुरथेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आखुरथः
आखुरथौ
आखुरथाः
ಸಂಬೋಧನ
आखुरथ
आखुरथौ
आखुरथाः
ದ್ವಿತೀಯಾ
आखुरथम्
आखुरथौ
आखुरथान्
ತೃತೀಯಾ
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
ಚತುರ್ಥೀ
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
ಪಂಚಮೀ
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
ಷಷ್ಠೀ
आखुरथस्य
आखुरथयोः
आखुरथानाम्
ಸಪ್ತಮೀ
आखुरथे
आखुरथयोः
आखुरथेषु