आखुरथ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आखुरथः
आखुरथौ
आखुरथाः
संबोधन
आखुरथ
आखुरथौ
आखुरथाः
द्वितीया
आखुरथम्
आखुरथौ
आखुरथान्
तृतीया
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
चतुर्थी
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
पंचमी
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
षष्ठी
आखुरथस्य
आखुरथयोः
आखुरथानाम्
सप्तमी
आखुरथे
आखुरथयोः
आखुरथेषु
 
एक
द्वि
अनेक
प्रथमा
आखुरथः
आखुरथौ
आखुरथाः
सम्बोधन
आखुरथ
आखुरथौ
आखुरथाः
द्वितीया
आखुरथम्
आखुरथौ
आखुरथान्
तृतीया
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
चतुर्थी
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
पञ्चमी
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
षष्ठी
आखुरथस्य
आखुरथयोः
आखुरथानाम्
सप्तमी
आखुरथे
आखुरथयोः
आखुरथेषु