आक्रन्दिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
ಸಂಬೋಧನ
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
ದ್ವಿತೀಯಾ
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
ತೃತೀಯಾ
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
ಚತುರ್ಥೀ
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ಪಂಚಮೀ
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ಷಷ್ಠೀ
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
ಸಪ್ತಮೀ
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
ಸಂಬೋಧನ
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
ದ್ವಿತೀಯಾ
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
ತೃತೀಯಾ
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
ಚತುರ್ಥೀ
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ಪಂಚಮೀ
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ಷಷ್ಠೀ
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
ಸಪ್ತಮೀ
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु


ಇತರರು