आक्रन्दयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ಸಂಬೋಧನ
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ದ್ವಿತೀಯಾ
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
ತೃತೀಯಾ
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ಚತುರ್ಥೀ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ಪಂಚಮೀ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ಷಷ್ಠೀ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
ಸಪ್ತಮೀ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ಸಂಬೋಧನ
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ದ್ವಿತೀಯಾ
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
ತೃತೀಯಾ
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ಚತುರ್ಥೀ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ಪಂಚಮೀ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ಷಷ್ಠೀ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
ಸಪ್ತಮೀ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु


ಇತರರು