आक्रन्दयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ସମ୍ବୋଧନ
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ଦ୍ୱିତୀୟା
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
ତୃତୀୟା
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ଚତୁର୍ଥୀ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ପଞ୍ଚମୀ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ଷଷ୍ଠୀ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
ସପ୍ତମୀ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ସମ୍ବୋଧନ
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ଦ୍ୱିତୀୟା
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
ତୃତୀୟା
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ଚତୁର୍ଥୀ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ପଞ୍ଚମୀ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ଷଷ୍ଠୀ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
ସପ୍ତମୀ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु


ଅନ୍ୟ