आकार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आकारः
आकारौ
आकाराः
ಸಂಬೋಧನ
आकार
आकारौ
आकाराः
ದ್ವಿತೀಯಾ
आकारम्
आकारौ
आकारान्
ತೃತೀಯಾ
आकारेण
आकाराभ्याम्
आकारैः
ಚತುರ್ಥೀ
आकाराय
आकाराभ्याम्
आकारेभ्यः
ಪಂಚಮೀ
आकारात् / आकाराद्
आकाराभ्याम्
आकारेभ्यः
ಷಷ್ಠೀ
आकारस्य
आकारयोः
आकाराणाम्
ಸಪ್ತಮೀ
आकारे
आकारयोः
आकारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आकारः
आकारौ
आकाराः
ಸಂಬೋಧನ
आकार
आकारौ
आकाराः
ದ್ವಿತೀಯಾ
आकारम्
आकारौ
आकारान्
ತೃತೀಯಾ
आकारेण
आकाराभ्याम्
आकारैः
ಚತುರ್ಥೀ
आकाराय
आकाराभ्याम्
आकारेभ्यः
ಪಂಚಮೀ
आकारात् / आकाराद्
आकाराभ्याम्
आकारेभ्यः
ಷಷ್ಠೀ
आकारस्य
आकारयोः
आकाराणाम्
ಸಪ್ತಮೀ
आकारे
आकारयोः
आकारेषु