आंश्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आंश्यः
आंश्यौ
आंश्याः
ಸಂಬೋಧನ
आंश्य
आंश्यौ
आंश्याः
ದ್ವಿತೀಯಾ
आंश्यम्
आंश्यौ
आंश्यान्
ತೃತೀಯಾ
आंश्येन
आंश्याभ्याम्
आंश्यैः
ಚತುರ್ಥೀ
आंश्याय
आंश्याभ्याम्
आंश्येभ्यः
ಪಂಚಮೀ
आंश्यात् / आंश्याद्
आंश्याभ्याम्
आंश्येभ्यः
ಷಷ್ಠೀ
आंश्यस्य
आंश्ययोः
आंश्यानाम्
ಸಪ್ತಮೀ
आंश्ये
आंश्ययोः
आंश्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आंश्यः
आंश्यौ
आंश्याः
ಸಂಬೋಧನ
आंश्य
आंश्यौ
आंश्याः
ದ್ವಿತೀಯಾ
आंश्यम्
आंश्यौ
आंश्यान्
ತೃತೀಯಾ
आंश्येन
आंश्याभ्याम्
आंश्यैः
ಚತುರ್ಥೀ
आंश्याय
आंश्याभ्याम्
आंश्येभ्यः
ಪಂಚಮೀ
आंश्यात् / आंश्याद्
आंश्याभ्याम्
आंश्येभ्यः
ಷಷ್ಠೀ
आंश्यस्य
आंश्ययोः
आंश्यानाम्
ಸಪ್ತಮೀ
आंश्ये
आंश्ययोः
आंश्येषु