आंश्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आंश्यः
आंश्यौ
आंश्याः
संबोधन
आंश्य
आंश्यौ
आंश्याः
द्वितीया
आंश्यम्
आंश्यौ
आंश्यान्
तृतीया
आंश्येन
आंश्याभ्याम्
आंश्यैः
चतुर्थी
आंश्याय
आंश्याभ्याम्
आंश्येभ्यः
पंचमी
आंश्यात् / आंश्याद्
आंश्याभ्याम्
आंश्येभ्यः
षष्ठी
आंश्यस्य
आंश्ययोः
आंश्यानाम्
सप्तमी
आंश्ये
आंश्ययोः
आंश्येषु
 
एक
द्वि
अनेक
प्रथमा
आंश्यः
आंश्यौ
आंश्याः
सम्बोधन
आंश्य
आंश्यौ
आंश्याः
द्वितीया
आंश्यम्
आंश्यौ
आंश्यान्
तृतीया
आंश्येन
आंश्याभ्याम्
आंश्यैः
चतुर्थी
आंश्याय
आंश्याभ्याम्
आंश्येभ्यः
पञ्चमी
आंश्यात् / आंश्याद्
आंश्याभ्याम्
आंश्येभ्यः
षष्ठी
आंश्यस्य
आंश्ययोः
आंश्यानाम्
सप्तमी
आंश्ये
आंश्ययोः
आंश्येषु