अहर्गण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अहर्गणः
अहर्गणौ
अहर्गणाः
ಸಂಬೋಧನ
अहर्गण
अहर्गणौ
अहर्गणाः
ದ್ವಿತೀಯಾ
अहर्गणम्
अहर्गणौ
अहर्गणान्
ತೃತೀಯಾ
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
ಚತುರ್ಥೀ
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
ಪಂಚಮೀ
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
ಷಷ್ಠೀ
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
ಸಪ್ತಮೀ
अहर्गणे
अहर्गणयोः
अहर्गणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अहर्गणः
अहर्गणौ
अहर्गणाः
ಸಂಬೋಧನ
अहर्गण
अहर्गणौ
अहर्गणाः
ದ್ವಿತೀಯಾ
अहर्गणम्
अहर्गणौ
अहर्गणान्
ತೃತೀಯಾ
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
ಚತುರ್ಥೀ
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
ಪಂಚಮೀ
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
ಷಷ್ಠೀ
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
ಸಪ್ತಮೀ
अहर्गणे
अहर्गणयोः
अहर्गणेषु