अहन् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अहः
अह्नी / अहनी
अहानि
ಸಂಬೋಧನ
अह / अहः
अह्नी / अहनी
अहानि
ದ್ವಿತೀಯಾ
अहः
अह्नी / अहनी
अहानि
ತೃತೀಯಾ
अह्ना
अहोभ्याम्
अहोभिः
ಚತುರ್ಥೀ
अह्ने
अहोभ्याम्
अहोभ्यः
ಪಂಚಮೀ
अह्नः
अहोभ्याम्
अहोभ्यः
ಷಷ್ಠೀ
अह्नः
अह्नोः
अह्नाम्
ಸಪ್ತಮೀ
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अहः
अह्नी / अहनी
अहानि
ಸಂಬೋಧನ
अह / अहः
अह्नी / अहनी
अहानि
ದ್ವಿತೀಯಾ
अहः
अह्नी / अहनी
अहानि
ತೃತೀಯಾ
अह्ना
अहोभ्याम्
अहोभिः
ಚತುರ್ಥೀ
अह्ने
अहोभ्याम्
अहोभ्यः
ಪಂಚಮೀ
अह्नः
अहोभ्याम्
अहोभ्यः
ಷಷ್ಠೀ
अह्नः
अह्नोः
अह्नाम्
ಸಪ್ತಮೀ
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु