अस्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अस्तः
अस्तौ
अस्ताः
ಸಂಬೋಧನ
अस्त
अस्तौ
अस्ताः
ದ್ವಿತೀಯಾ
अस्तम्
अस्तौ
अस्तान्
ತೃತೀಯಾ
अस्तेन
अस्ताभ्याम्
अस्तैः
ಚತುರ್ಥೀ
अस्ताय
अस्ताभ्याम्
अस्तेभ्यः
ಪಂಚಮೀ
अस्तात् / अस्ताद्
अस्ताभ्याम्
अस्तेभ्यः
ಷಷ್ಠೀ
अस्तस्य
अस्तयोः
अस्तानाम्
ಸಪ್ತಮೀ
अस्ते
अस्तयोः
अस्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अस्तः
अस्तौ
अस्ताः
ಸಂಬೋಧನ
अस्त
अस्तौ
अस्ताः
ದ್ವಿತೀಯಾ
अस्तम्
अस्तौ
अस्तान्
ತೃತೀಯಾ
अस्तेन
अस्ताभ्याम्
अस्तैः
ಚತುರ್ಥೀ
अस्ताय
अस्ताभ्याम्
अस्तेभ्यः
ಪಂಚಮೀ
अस्तात् / अस्ताद्
अस्ताभ्याम्
अस्तेभ्यः
ಷಷ್ಠೀ
अस्तस्य
अस्तयोः
अस्तानाम्
ಸಪ್ತಮೀ
अस्ते
अस्तयोः
अस्तेषु


ಇತರರು