असृज् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
असृक् / असृग्
असृजी
असृञ्जि
ಸಂಬೋಧನ
असृक् / असृग्
असृजी
असृञ्जि
ದ್ವಿತೀಯಾ
असृक् / असृग्
असृजी
असानि / असृञ्जि
ತೃತೀಯಾ
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ಚತುರ್ಥೀ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ಪಂಚಮೀ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ಷಷ್ಠೀ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
ಸಪ್ತಮೀ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
असृक् / असृग्
असृजी
असृञ्जि
ಸಂಬೋಧನ
असृक् / असृग्
असृजी
असृञ्जि
ದ್ವಿತೀಯಾ
असृक् / असृग्
असृजी
असानि / असृञ्जि
ತೃತೀಯಾ
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ಚತುರ್ಥೀ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ಪಂಚಮೀ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ಷಷ್ಠೀ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
ಸಪ್ತಮೀ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु