असृज् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
असृक् / असृग्
असृजी
असृञ्जि
ସମ୍ବୋଧନ
असृक् / असृग्
असृजी
असृञ्जि
ଦ୍ୱିତୀୟା
असृक् / असृग्
असृजी
असानि / असृञ्जि
ତୃତୀୟା
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ଚତୁର୍ଥୀ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ପଞ୍ଚମୀ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ଷଷ୍ଠୀ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
ସପ୍ତମୀ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
असृक् / असृग्
असृजी
असृञ्जि
ସମ୍ବୋଧନ
असृक् / असृग्
असृजी
असृञ्जि
ଦ୍ୱିତୀୟା
असृक् / असृग्
असृजी
असानि / असृञ्जि
ତୃତୀୟା
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ଚତୁର୍ଥୀ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ପଞ୍ଚମୀ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ଷଷ୍ଠୀ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
ସପ୍ତମୀ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु