असृज् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
असृक् / असृग्
असृजी
असृञ्जि
संबोधन
असृक् / असृग्
असृजी
असृञ्जि
द्वितीया
असृक् / असृग्
असृजी
असानि / असृञ्जि
तृतीया
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
चतुर्थी
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
पंचमी
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
षष्ठी
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
सप्तमी
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
एक
द्वि
अनेक
प्रथमा
असृक् / असृग्
असृजी
असृञ्जि
सम्बोधन
असृक् / असृग्
असृजी
असृञ्जि
द्वितीया
असृक् / असृग्
असृजी
असानि / असृञ्जि
तृतीया
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
चतुर्थी
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
पञ्चमी
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
षष्ठी
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
सप्तमी
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु