असितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
असितव्यः
असितव्यौ
असितव्याः
ಸಂಬೋಧನ
असितव्य
असितव्यौ
असितव्याः
ದ್ವಿತೀಯಾ
असितव्यम्
असितव्यौ
असितव्यान्
ತೃತೀಯಾ
असितव्येन
असितव्याभ्याम्
असितव्यैः
ಚತುರ್ಥೀ
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
ಪಂಚಮೀ
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
ಷಷ್ಠೀ
असितव्यस्य
असितव्ययोः
असितव्यानाम्
ಸಪ್ತಮೀ
असितव्ये
असितव्ययोः
असितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
असितव्यः
असितव्यौ
असितव्याः
ಸಂಬೋಧನ
असितव्य
असितव्यौ
असितव्याः
ದ್ವಿತೀಯಾ
असितव्यम्
असितव्यौ
असितव्यान्
ತೃತೀಯಾ
असितव्येन
असितव्याभ्याम्
असितव्यैः
ಚತುರ್ಥೀ
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
ಪಂಚಮೀ
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
ಷಷ್ಠೀ
असितव्यस्य
असितव्ययोः
असितव्यानाम्
ಸಪ್ತಮೀ
असितव्ये
असितव्ययोः
असितव्येषु


ಇತರರು