अश्वमेध ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
ସମ୍ବୋଧନ
अश्वमेध
अश्वमेधौ
अश्वमेधाः
ଦ୍ୱିତୀୟା
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
ତୃତୀୟା
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
ଚତୁର୍ଥୀ
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ପଞ୍ଚମୀ
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ଷଷ୍ଠୀ
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
ସପ୍ତମୀ
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
ସମ୍ବୋଧନ
अश्वमेध
अश्वमेधौ
अश्वमेधाः
ଦ୍ୱିତୀୟା
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
ତୃତୀୟା
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
ଚତୁର୍ଥୀ
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ପଞ୍ଚମୀ
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ଷଷ୍ଠୀ
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
ସପ୍ତମୀ
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु