अश्वपेज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
ಸಂಬೋಧನ
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ದ್ವಿತೀಯಾ
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
ತೃತೀಯಾ
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ಚತುರ್ಥೀ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ಪಂಚಮೀ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ಷಷ್ಠೀ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
ಸಪ್ತಮೀ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
ಸಂಬೋಧನ
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ದ್ವಿತೀಯಾ
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
ತೃತೀಯಾ
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ಚತುರ್ಥೀ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ಪಂಚಮೀ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ಷಷ್ಠೀ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
ಸಪ್ತಮೀ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु