अश्वपेज ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
ସମ୍ବୋଧନ
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ଦ୍ୱିତୀୟା
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
ତୃତୀୟା
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ଚତୁର୍ଥୀ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ପଞ୍ଚମୀ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ଷଷ୍ଠୀ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
ସପ୍ତମୀ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
ସମ୍ବୋଧନ
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ଦ୍ୱିତୀୟା
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
ତୃତୀୟା
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ଚତୁର୍ଥୀ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ପଞ୍ଚମୀ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ଷଷ୍ଠୀ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
ସପ୍ତମୀ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु