अश्व ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अश्वः
अश्वौ
अश्वाः
ಸಂಬೋಧನ
अश्व
अश्वौ
अश्वाः
ದ್ವಿತೀಯಾ
अश्वम्
अश्वौ
अश्वान्
ತೃತೀಯಾ
अश्वेन
अश्वाभ्याम्
अश्वैः
ಚತುರ್ಥೀ
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
ಪಂಚಮೀ
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
ಷಷ್ಠೀ
अश्वस्य
अश्वयोः
अश्वानाम्
ಸಪ್ತಮೀ
अश्वे
अश्वयोः
अश्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अश्वः
अश्वौ
अश्वाः
ಸಂಬೋಧನ
अश्व
अश्वौ
अश्वाः
ದ್ವಿತೀಯಾ
अश्वम्
अश्वौ
अश्वान्
ತೃತೀಯಾ
अश्वेन
अश्वाभ्याम्
अश्वैः
ಚತುರ್ಥೀ
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
ಪಂಚಮೀ
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
ಷಷ್ಠೀ
अश्वस्य
अश्वयोः
अश्वानाम्
ಸಪ್ತಮೀ
अश्वे
अश्वयोः
अश्वेषु


ಇತರರು