अविक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अविकः
अविकौ
अविकाः
ಸಂಬೋಧನ
अविक
अविकौ
अविकाः
ದ್ವಿತೀಯಾ
अविकम्
अविकौ
अविकान्
ತೃತೀಯಾ
अविकेन
अविकाभ्याम्
अविकैः
ಚತುರ್ಥೀ
अविकाय
अविकाभ्याम्
अविकेभ्यः
ಪಂಚಮೀ
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
ಷಷ್ಠೀ
अविकस्य
अविकयोः
अविकानाम्
ಸಪ್ತಮೀ
अविके
अविकयोः
अविकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अविकः
अविकौ
अविकाः
ಸಂಬೋಧನ
अविक
अविकौ
अविकाः
ದ್ವಿತೀಯಾ
अविकम्
अविकौ
अविकान्
ತೃತೀಯಾ
अविकेन
अविकाभ्याम्
अविकैः
ಚತುರ್ಥೀ
अविकाय
अविकाभ्याम्
अविकेभ्यः
ಪಂಚಮೀ
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
ಷಷ್ಠೀ
अविकस्य
अविकयोः
अविकानाम्
ಸಪ್ತಮೀ
अविके
अविकयोः
अविकेषु


ಇತರರು