अविक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अविकः
अविकौ
अविकाः
संबोधन
अविक
अविकौ
अविकाः
द्वितीया
अविकम्
अविकौ
अविकान्
तृतीया
अविकेन
अविकाभ्याम्
अविकैः
चतुर्थी
अविकाय
अविकाभ्याम्
अविकेभ्यः
पंचमी
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
षष्ठी
अविकस्य
अविकयोः
अविकानाम्
सप्तमी
अविके
अविकयोः
अविकेषु
 
एक
द्वि
अनेक
प्रथमा
अविकः
अविकौ
अविकाः
सम्बोधन
अविक
अविकौ
अविकाः
द्वितीया
अविकम्
अविकौ
अविकान्
तृतीया
अविकेन
अविकाभ्याम्
अविकैः
चतुर्थी
अविकाय
अविकाभ्याम्
अविकेभ्यः
पञ्चमी
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
षष्ठी
अविकस्य
अविकयोः
अविकानाम्
सप्तमी
अविके
अविकयोः
अविकेषु


इतर