अवस्यन्दनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
ಸಂಬೋಧನ
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
ದ್ವಿತೀಯಾ
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
ತೃತೀಯಾ
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
ಚತುರ್ಥೀ
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
ಪಂಚಮೀ
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
ಷಷ್ಠೀ
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
ಸಪ್ತಮೀ
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
ಸಂಬೋಧನ
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
ದ್ವಿತೀಯಾ
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
ತೃತೀಯಾ
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
ಚತುರ್ಥೀ
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
ಪಂಚಮೀ
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
ಷಷ್ಠೀ
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
ಸಪ್ತಮೀ
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु


ಇತರರು