अवस्यन्दनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
संबोधन
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
द्वितीया
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
तृतीया
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
चतुर्थी
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
पंचमी
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
षष्ठी
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
सप्तमी
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु
 
एक
द्वि
अनेक
प्रथमा
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
सम्बोधन
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
द्वितीया
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
तृतीया
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
चतुर्थी
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
पञ्चमी
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
षष्ठी
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
सप्तमी
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु


इतर