अवतार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अवतारः
अवतारौ
अवताराः
ಸಂಬೋಧನ
अवतार
अवतारौ
अवताराः
ದ್ವಿತೀಯಾ
अवतारम्
अवतारौ
अवतारान्
ತೃತೀಯಾ
अवतारेण
अवताराभ्याम्
अवतारैः
ಚತುರ್ಥೀ
अवताराय
अवताराभ्याम्
अवतारेभ्यः
ಪಂಚಮೀ
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
ಷಷ್ಠೀ
अवतारस्य
अवतारयोः
अवताराणाम्
ಸಪ್ತಮೀ
अवतारे
अवतारयोः
अवतारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अवतारः
अवतारौ
अवताराः
ಸಂಬೋಧನ
अवतार
अवतारौ
अवताराः
ದ್ವಿತೀಯಾ
अवतारम्
अवतारौ
अवतारान्
ತೃತೀಯಾ
अवतारेण
अवताराभ्याम्
अवतारैः
ಚತುರ್ಥೀ
अवताराय
अवताराभ्याम्
अवतारेभ्यः
ಪಂಚಮೀ
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
ಷಷ್ಠೀ
अवतारस्य
अवतारयोः
अवताराणाम्
ಸಪ್ತಮೀ
अवतारे
अवतारयोः
अवतारेषु