अवतार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अवतारः
अवतारौ
अवताराः
संबोधन
अवतार
अवतारौ
अवताराः
द्वितीया
अवतारम्
अवतारौ
अवतारान्
तृतीया
अवतारेण
अवताराभ्याम्
अवतारैः
चतुर्थी
अवताराय
अवताराभ्याम्
अवतारेभ्यः
पंचमी
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
षष्ठी
अवतारस्य
अवतारयोः
अवताराणाम्
सप्तमी
अवतारे
अवतारयोः
अवतारेषु
 
एक
द्वि
अनेक
प्रथमा
अवतारः
अवतारौ
अवताराः
सम्बोधन
अवतार
अवतारौ
अवताराः
द्वितीया
अवतारम्
अवतारौ
अवतारान्
तृतीया
अवतारेण
अवताराभ्याम्
अवतारैः
चतुर्थी
अवताराय
अवताराभ्याम्
अवतारेभ्यः
पञ्चमी
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
षष्ठी
अवतारस्य
अवतारयोः
अवताराणाम्
सप्तमी
अवतारे
अवतारयोः
अवतारेषु