अवट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अवटः
अवटौ
अवटाः
ಸಂಬೋಧನ
अवट
अवटौ
अवटाः
ದ್ವಿತೀಯಾ
अवटम्
अवटौ
अवटान्
ತೃತೀಯಾ
अवटेन
अवटाभ्याम्
अवटैः
ಚತುರ್ಥೀ
अवटाय
अवटाभ्याम्
अवटेभ्यः
ಪಂಚಮೀ
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
ಷಷ್ಠೀ
अवटस्य
अवटयोः
अवटानाम्
ಸಪ್ತಮೀ
अवटे
अवटयोः
अवटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अवटः
अवटौ
अवटाः
ಸಂಬೋಧನ
अवट
अवटौ
अवटाः
ದ್ವಿತೀಯಾ
अवटम्
अवटौ
अवटान्
ತೃತೀಯಾ
अवटेन
अवटाभ्याम्
अवटैः
ಚತುರ್ಥೀ
अवटाय
अवटाभ्याम्
अवटेभ्यः
ಪಂಚಮೀ
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
ಷಷ್ಠೀ
अवटस्य
अवटयोः
अवटानाम्
ಸಪ್ತಮೀ
अवटे
अवटयोः
अवटेषु