अवट विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अवटः
अवटौ
अवटाः
संबोधन
अवट
अवटौ
अवटाः
द्वितीया
अवटम्
अवटौ
अवटान्
तृतीया
अवटेन
अवटाभ्याम्
अवटैः
चतुर्थी
अवटाय
अवटाभ्याम्
अवटेभ्यः
पंचमी
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
षष्ठी
अवटस्य
अवटयोः
अवटानाम्
सप्तमी
अवटे
अवटयोः
अवटेषु
 
एक
द्वि
अनेक
प्रथमा
अवटः
अवटौ
अवटाः
सम्बोधन
अवट
अवटौ
अवटाः
द्वितीया
अवटम्
अवटौ
अवटान्
तृतीया
अवटेन
अवटाभ्याम्
अवटैः
चतुर्थी
अवटाय
अवटाभ्याम्
अवटेभ्यः
पञ्चमी
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
षष्ठी
अवटस्य
अवटयोः
अवटानाम्
सप्तमी
अवटे
अवटयोः
अवटेषु