अवगमन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अवगमनम्
अवगमने
अवगमनानि
ಸಂಬೋಧನ
अवगमन
अवगमने
अवगमनानि
ದ್ವಿತೀಯಾ
अवगमनम्
अवगमने
अवगमनानि
ತೃತೀಯಾ
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
ಚತುರ್ಥೀ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
ಪಂಚಮೀ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ಷಷ್ಠೀ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
ಸಪ್ತಮೀ
अवगमने
अवगमनयोः
अवगमनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अवगमनम्
अवगमने
अवगमनानि
ಸಂಬೋಧನ
अवगमन
अवगमने
अवगमनानि
ದ್ವಿತೀಯಾ
अवगमनम्
अवगमने
अवगमनानि
ತೃತೀಯಾ
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
ಚತುರ್ಥೀ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
ಪಂಚಮೀ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ಷಷ್ಠೀ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
ಸಪ್ತಮೀ
अवगमने
अवगमनयोः
अवगमनेषु