अवगमन ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अवगमनम्
अवगमने
अवगमनानि
ସମ୍ବୋଧନ
अवगमन
अवगमने
अवगमनानि
ଦ୍ୱିତୀୟା
अवगमनम्
अवगमने
अवगमनानि
ତୃତୀୟା
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
ଚତୁର୍ଥୀ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
ପଞ୍ଚମୀ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ଷଷ୍ଠୀ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
ସପ୍ତମୀ
अवगमने
अवगमनयोः
अवगमनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अवगमनम्
अवगमने
अवगमनानि
ସମ୍ବୋଧନ
अवगमन
अवगमने
अवगमनानि
ଦ୍ୱିତୀୟା
अवगमनम्
अवगमने
अवगमनानि
ତୃତୀୟା
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
ଚତୁର୍ଥୀ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
ପଞ୍ଚମୀ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ଷଷ୍ଠୀ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
ସପ୍ତମୀ
अवगमने
अवगमनयोः
अवगमनेषु